Course info

अधिगमविकासयोः मनोविज्ञानम् इति इदं प्रश्नपत्रं द्वितीयं प्रश्नपत्रं भवति। अत्र छात्राः बालकानां विकासं कथं प्रभावितं भवति? कानि कारकाणि विकासं ंं प्रभावयन्ति? इत्यादि विषयान् अधिगच्छन्ति।
अधिगमविकासयोः मनोविज्ञानम् इति इदं प्रश्नपत्रं द्वितीयं प्रश्नपत्रं भवति। अत्र छात्राः बालकानां विकासं कथं प्रभावितं भवति? कानि कारकाणि विकासं ंं प्रभावयन्ति? इत्यादि विषयान् अधिगच्छन्ति।